bhairav kavach Secrets

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

वाद्यम् वाद्यप्रियः more info पातु भैरवो नित्यसम्पदा ॥

೨೦

ಡಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ದಾರಾಂಸ್ತು ಲಾಕಿನೀಸುತಃ

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page